Original

तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा ।वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव ॥ १६ ॥

Segmented

तद् अप्य् अस्त्रम् महा-घोरम् ब्राह्मम् ब्राह्मेण तेजसा वसिष्ठो ग्रसते सर्वम् ब्रह्मदण्डेन राघव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अप्य् अपि pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=2,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
ब्राह्मेण ब्राह्म pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
ब्रह्मदण्डेन ब्रह्मदण्ड pos=n,g=m,c=3,n=s
राघव राघव pos=n,g=m,c=8,n=s