Original

देवर्षयश्च संभ्रान्ता गन्धर्वाः समहोरगाः ।त्रैलोक्यमासीत्संत्रस्तं ब्रह्मास्त्रे समुदीरिते ॥ १५ ॥

Segmented

देवर्षयः च संभ्रान्ता गन्धर्वाः स महोरगाः त्रैलोक्यम् आसीत् संत्रस्तम् ब्रह्मास्त्रे समुदीरिते

Analysis

Word Lemma Parse
देवर्षयः देवर्षि pos=n,g=m,c=1,n=p
pos=i
संभ्रान्ता सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
महोरगाः महोरग pos=n,g=m,c=1,n=p
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
संत्रस्तम् संत्रस् pos=va,g=n,c=1,n=s,f=part
ब्रह्मास्त्रे ब्रह्मास्त्र pos=n,g=n,c=7,n=s
समुदीरिते समुदीरय् pos=va,g=n,c=1,n=d,f=part