Original

तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान्गाधिनन्दनः ।तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः ॥ १४ ॥

Segmented

तेषु शान्तेषु ब्रह्मास्त्रम् क्षिप्तवान् गाधिनन्दनः तद् अस्त्रम् उद्यतम् दृष्ट्वा देवाः स अग्नि-पुरोगमाः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
शान्तेषु शम् pos=va,g=n,c=7,n=p,f=part
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=2,n=s
क्षिप्तवान् क्षिप् pos=va,g=m,c=1,n=s,f=part
गाधिनन्दनः गाधिनन्दन pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उद्यतम् उद्यम् pos=va,g=n,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अग्नि अग्नि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p