Original

वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत् ।तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥ १३ ॥

Segmented

वसिष्ठे जपताम् श्रेष्ठे तद् अद्भुतम् इव अभवत् तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः

Analysis

Word Lemma Parse
वसिष्ठे वसिष्ठ pos=n,g=m,c=7,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
दण्डेन दण्ड pos=n,g=m,c=3,n=s
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s