Original

त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम् ।एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥ १२ ॥

Segmented

त्रिशूलम् अस्त्रम् घोरम् च कापालम् अथ कङ्कणम् एतान्य् अस्त्राणि चिक्षेप सर्वाणि रघुनन्दन

Analysis

Word Lemma Parse
त्रिशूलम् त्रिशूल pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
pos=i
कापालम् कापाल pos=a,g=n,c=2,n=s
अथ अथ pos=i
कङ्कणम् कङ्कण pos=n,g=n,c=2,n=s
एतान्य् एतद् pos=n,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
सर्वाणि सर्व pos=n,g=n,c=2,n=p
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s