Original

शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा ।वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥ ११ ॥

Segmented

शक्ति-द्वयम् च चिक्षेप कङ्कालम् मुसलम् तथा वैद्याधरम् महा-अस्त्रम् च काल-अस्त्रम् अथ दारुणम्

Analysis

Word Lemma Parse
शक्ति शक्ति pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
pos=i
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
कङ्कालम् कङ्काल pos=n,g=n,c=2,n=s
मुसलम् मुसल pos=n,g=n,c=2,n=s
तथा तथा pos=i
वैद्याधरम् वैद्याधर pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
pos=i
काल काल pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अथ अथ pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s