Original

धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च ।वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥ १० ॥

Segmented

धर्मचक्रम् कालचक्रम् विष्णुचक्रम् तथा एव च वायव्यम् मथनम् च एव अस्त्रम् हयशिरस् तथा

Analysis

Word Lemma Parse
धर्मचक्रम् धर्मचक्र pos=n,g=n,c=2,n=s
कालचक्रम् कालचक्र pos=n,g=n,c=2,n=s
विष्णुचक्रम् विष्णुचक्र pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
वायव्यम् वायव्य pos=a,g=n,c=2,n=s
मथनम् मथन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
हयशिरस् हयशिरस् pos=n,g=n,c=2,n=s
तथा तथा pos=i