Original

संदुर इव निर्वेगो भग्नदंष्ट्र इवोरगः ।उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ९ ॥

Segmented

इव निर्वेगो भग्न-दंष्ट्रः इव उरगः उपरक्त इव आदित्यः सद्यो निष्प्रभ-ताम् गतः

Analysis

Word Lemma Parse
इव इव pos=i
निर्वेगो निर्वेग pos=a,g=m,c=1,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
इव इव pos=i
उरगः उरग pos=n,g=m,c=1,n=s
उपरक्त उपरञ्ज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
सद्यो सद्यस् pos=i
निष्प्रभ निष्प्रभ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part