Original

दृष्ट्वा विनाशितान्पुत्रान्बलं च सुमहायशाः ।सव्रीडश्चिन्तयाविष्टो विश्वामित्रोऽभवत्तदा ॥ ८ ॥

Segmented

दृष्ट्वा विनाशितान् पुत्रान् बलम् च सु महा-यशाः स व्रीडः चिन्तया आविष्टः विश्वामित्रो ऽभवत् तदा

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
विनाशितान् विनाशय् pos=va,g=m,c=2,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
बलम् बल pos=n,g=n,c=2,n=s
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
pos=i
व्रीडः व्रीडा pos=n,g=m,c=1,n=s
चिन्तया चिन्ता pos=n,g=f,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i