Original

अभ्यधावत्सुसंक्रुद्धं वसिष्ठं जपतां वरम् ।हुंकारेणैव तान्सर्वान्निर्ददाह महानृषिः ॥ ६ ॥

Segmented

अभ्यधावत् सु संक्रुद्धम् वसिष्ठम् जपताम् वरम् हुंकारेण एव तान् सर्वान् निर्ददाह महान् ऋषिः

Analysis

Word Lemma Parse
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
सु सु pos=i
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s
हुंकारेण हुंकार pos=n,g=m,c=3,n=s
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
निर्ददाह निर्दह् pos=v,p=3,n=s,l=lit
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s