Original

दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना ।विश्वामित्रसुतानां तु शतं नानाविधायुधम् ॥ ५ ॥

Segmented

दृष्ट्वा निषूदितम् सैन्यम् वसिष्ठेन महात्मना विश्वामित्र-सुतानाम् तु शतम् नानाविध-आयुधम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
निषूदितम् निषूदय् pos=va,g=n,c=2,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
विश्वामित्र विश्वामित्र pos=n,comp=y
सुतानाम् सुत pos=n,g=m,c=6,n=p
तु तु pos=i
शतम् शत pos=n,g=n,c=1,n=s
नानाविध नानाविध pos=a,comp=y
आयुधम् आयुध pos=n,g=n,c=1,n=s