Original

तैस्तन्निषूदितं सैन्यं विश्वमित्रस्य तत्क्षणात् ।सपदातिगजं साश्वं सरथं रघुनन्दन ॥ ४ ॥

Segmented

तैस् तन् निषूदितम् सैन्यम् विश्वमित्रस्य तद्-क्षणात् स पदाति-गजम् स अश्वम् स रथम् रघुनन्दन

Analysis

Word Lemma Parse
तैस् तद् pos=n,g=m,c=3,n=p
तन् तद् pos=n,g=n,c=1,n=s
निषूदितम् निषूदय् pos=va,g=n,c=1,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
विश्वमित्रस्य विश्वमित्र pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
क्षणात् क्षण pos=n,g=m,c=5,n=s
pos=i
पदाति पदाति pos=n,comp=y
गजम् गज pos=n,g=m,c=2,n=s
pos=i
अश्वम् अश्व pos=n,g=m,c=2,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s