Original

इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः ।विधूम इव कालाग्निर्यमदण्डमिवापरम् ॥ २८ ॥

Segmented

इत्य् उक्त्वा परम-क्रुद्धः दण्डम् उद्यम्य सत्वरः विधूम इव कालाग्निः यम-दण्डम् इव अपरम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्त्वा वच् pos=vi
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
दण्डम् दण्ड pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
सत्वरः सत्वर pos=a,g=m,c=1,n=s
विधूम विधूम pos=a,g=m,c=1,n=s
इव इव pos=i
कालाग्निः कालाग्नि pos=n,g=m,c=1,n=s
यम यम pos=n,comp=y
दण्डम् दण्ड pos=n,g=m,c=2,n=s
इव इव pos=i
अपरम् अपर pos=n,g=m,c=2,n=s