Original

एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः ।विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ २६ ॥

Segmented

एवम् उक्त्वा महा-तेजाः वसिष्ठो जपताम् वरः विश्वामित्रम् तदा वाक्यम् स रोषम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
जपताम् जप् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
तदा तदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
रोषम् रोष pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan