Original

वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः ।विद्रवन्ति भयाद्भीता नानादिग्भ्यः सहस्रशः ॥ २३ ॥

Segmented

वसिष्ठस्य च ये शिष्यास् तथा एव मृग-पक्षिणः विद्रवन्ति भयाद् भीता नाना दिग्भ्यः सहस्रशः

Analysis

Word Lemma Parse
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
शिष्यास् शिष्य pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
मृग मृग pos=n,comp=y
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
विद्रवन्ति विद्रु pos=v,p=3,n=p,l=lat
भयाद् भय pos=n,g=n,c=5,n=s
भीता भी pos=va,g=m,c=1,n=p,f=part
नाना नाना pos=i
दिग्भ्यः दिश् pos=n,g=f,c=5,n=p
सहस्रशः सहस्रशस् pos=i