Original

उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमतः ।दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥ २२ ॥

Segmented

उदीर्यमाणम् अस्त्रम् तद् विश्वामित्रस्य धीमतः दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः

Analysis

Word Lemma Parse
उदीर्यमाणम् उदीरय् pos=va,g=n,c=1,n=s,f=part
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
विप्रद्रुता विप्रद्रु pos=va,g=m,c=1,n=p,f=part
भीता भी pos=va,g=m,c=1,n=p,f=part
मुनयः मुनि pos=n,g=m,c=1,n=p
शतशो शतशस् pos=i
दिशः दिश् pos=n,g=f,c=2,n=p