Original

तस्या हुम्भारवाज्जाताः काम्बोजा रविसंनिभाः ।ऊधसस्त्वथ संजाताः पह्लवाः शस्त्रपाणयः ॥ २ ॥

Segmented

तस्या हुम्भा-रवात् जाताः काम्बोजा रवि-संनिभाः ऊधसस् त्व् अथ संजाताः पह्लवाः शस्त्र-पाणयः

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
हुम्भा हुम्भा pos=n,comp=y
रवात् रव pos=n,g=m,c=5,n=s
जाताः जन् pos=va,g=m,c=1,n=p,f=part
काम्बोजा काम्बोज pos=n,g=m,c=1,n=p
रवि रवि pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p
ऊधसस् ऊधस् pos=n,g=n,c=5,n=s
त्व् तु pos=i
अथ अथ pos=i
संजाताः संजन् pos=va,g=m,c=1,n=p,f=part
पह्लवाः पह्लव pos=n,g=m,c=1,n=p
शस्त्र शस्त्र pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p