Original

प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः ।दर्पेण महता युक्तो दर्पपूर्णोऽभवत्तदा ॥ १९ ॥

Segmented

प्राप्य च अस्त्राणि राजर्षिः विश्वामित्रो महा-बलः दर्पेण महता युक्तो दर्प-पूर्णः ऽभवत् तदा

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
दर्पेण दर्प pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
दर्प दर्प pos=n,comp=y
पूर्णः पूर्ण pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i