Original

तव प्रसादाद्भवतु देवदेव ममेप्सितम् ।एवमस्त्विति देवेशो वाक्यमुक्त्वा दिवं गतः ॥ १८ ॥

Segmented

तव प्रसादाद् भवतु देवदेव मे ईप्सितम् एवम् अस्त्व् इति देवेशो वाक्यम् उक्त्वा दिवम् गतः

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
भवतु भू pos=v,p=3,n=s,l=lot
देवदेव देवदेव pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
ईप्सितम् ईप्सित pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
अस्त्व् अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
देवेशो देवेश pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
दिवम् दिव् pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part