Original

किमर्थं तप्यसे राजन्ब्रूहि यत्ते विवक्षितम् ।वरदोऽस्मि वरो यस्ते काङ्क्षितः सोऽभिधीयताम् ॥ १४ ॥

Segmented

किम् अर्थम् तप्यसे राजन् ब्रूहि यत् ते विवक्षितम् वर-दः ऽस्मि वरो यस् ते काङ्क्षितः सो ऽभिधीयताम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
तप्यसे तप् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
विवक्षितम् विवक्षित pos=n,g=n,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
वरो वर pos=n,g=m,c=1,n=s
यस् यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
काङ्क्षितः काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽभिधीयताम् अभिधा pos=v,p=3,n=s,l=lot