Original

केनचित्त्वथ कालेन देवेशो वृषभध्वजः ।दर्शयामास वरदो विश्वामित्रं महामुनिम् ॥ १३ ॥

Segmented

केनचित् त्व् अथ कालेन देवेशो वृषभध्वजः दर्शयामास वर-दः विश्वामित्रम् महा-मुनिम्

Analysis

Word Lemma Parse
केनचित् कश्चित् pos=n,g=m,c=3,n=s
त्व् तु pos=i
अथ अथ pos=i
कालेन काल pos=n,g=m,c=3,n=s
देवेशो देवेश pos=n,g=m,c=1,n=s
वृषभध्वजः वृषभध्वज pos=n,g=m,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s