Original

स गत्वा हिमवत्पार्श्वं किंनरोरगसेवितम् ।महादेवप्रसादार्थं तपस्तेपे महातपाः ॥ १२ ॥

Segmented

स गत्वा हिमवत्-पार्श्वम् किन्नर-उरग-सेवितम् महादेव-प्रसाद-अर्थम् तपस् तेपे महा-तपाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
हिमवत् हिमवन्त् pos=n,comp=y
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
किन्नर किंनर pos=n,comp=y
उरग उरग pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part
महादेव महादेव pos=n,comp=y
प्रसाद प्रसाद pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तपस् तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s