Original

स पुत्रमेकं राज्याय पालयेति नियुज्य च ।पृथिवीं क्षत्रधर्मेण वनमेवान्वपद्यत ॥ ११ ॥

Segmented

स पुत्रम् एकम् राज्याय पालय इति नियुज्य च पृथिवीम् क्षत्र-धर्मेण वनम् एव अन्वपद्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
राज्याय राज्य pos=n,g=n,c=4,n=s
पालय पालय् pos=v,p=2,n=s,l=lot
इति इति pos=i
नियुज्य नियुज् pos=vi
pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan