Original

हतपुत्रबलो दीनो लूनपक्ष इव द्विजः ।हतदर्पो हतोत्साहो निर्वेदं समपद्यत ॥ १० ॥

Segmented

हत-पुत्र-बलः दीनो लून-पक्षः इव द्विजः हत-दर्पः हत-उत्साहः निर्वेदम् समपद्यत

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
पुत्र पुत्र pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
दीनो दीन pos=a,g=m,c=1,n=s
लून लू pos=va,comp=y,f=part
पक्षः पक्ष pos=n,g=m,c=1,n=s
इव इव pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
दर्पः दर्प pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
उत्साहः उत्साह pos=n,g=m,c=1,n=s
निर्वेदम् निर्वेद pos=n,g=m,c=2,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan