Original

ततस्तानाकुलान्दृष्ट्वा विश्वामित्रास्त्रमोहितान् ।वसिष्ठश्चोदयामास कामधुक्सृज योगतः ॥ १ ॥

Segmented

ततस् तान् आकुलान् दृष्ट्वा विश्वामित्र-अस्त्र-मोहितान् वसिष्ठः चोदयामास कामधुक् सृज योगतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
आकुलान् आकुल pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
विश्वामित्र विश्वामित्र pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
मोहितान् मोहय् pos=va,g=m,c=2,n=p,f=part
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
कामधुक् कामदुह् pos=n,g=,c=1,n=s
सृज सृज् pos=v,p=2,n=s,l=lot
योगतः योग pos=n,g=m,c=5,n=s