Original

भगवन्किं परित्यक्ता त्वयाहं ब्रह्मणः सुत ।यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः ॥ ८ ॥

Segmented

भगवन् किम् परित्यक्ता त्वया अहम् ब्रह्मणः सुत यस्माद् राजभृता माम् हि नयन्ते त्वद्-सकाशात्

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
परित्यक्ता परित्यज् pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सुत सुत pos=n,g=m,c=8,n=s
यस्माद् यद् pos=n,g=n,c=5,n=s
राजभृता राजभृत pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
हि हि pos=i
नयन्ते नी pos=v,p=3,n=p,l=lat
त्वद् त्वद् pos=n,comp=y
सकाशात् सकाश pos=n,g=m,c=5,n=s