Original

शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत् ।वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी ॥ ७ ॥

Segmented

शबला सा रुदन्ती च क्रोशन्ती च इदम् अब्रवीत् वसिष्ठस्य अग्रात् स्थित्वा मेघ-दुन्दुभि-राविणी

Analysis

Word Lemma Parse
शबला शबला pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
रुदन्ती रुद् pos=va,g=f,c=1,n=s,f=part
pos=i
क्रोशन्ती क्रुश् pos=va,g=f,c=1,n=s,f=part
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
अग्रात् अग्र pos=n,g=n,c=5,n=s
स्थित्वा स्था pos=vi
मेघ मेघ pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
राविणी राविन् pos=a,g=f,c=1,n=s