Original

इति सा चिन्तयित्वा तु निःश्वस्य च पुनः पुनः ।जगाम वेगेन तदा वसिष्ठं परमौजसं ॥ ५ ॥

Segmented

इति सा चिन्तयित्वा तु निःश्वस्य च पुनः पुनः जगाम वेगेन तदा वसिष्ठम् परम-ओजसम्

Analysis

Word Lemma Parse
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
चिन्तयित्वा चिन्तय् pos=vi
तु तु pos=i
निःश्वस्य निःश्वस् pos=vi
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
तदा तदा pos=i
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s