Original

किं मयापकृतं तस्य महर्षेर्भावितात्मनः ।यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः ॥ ४ ॥

Segmented

किम् मया अपकृतम् तस्य महा-ऋषेः भावितात्मनः यन् माम् अनागसम् भक्ताम् इष्टाम् त्यजति धार्मिकः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
भावितात्मनः भावितात्मन् pos=a,g=m,c=6,n=s
यन् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अनागसम् अनागस् pos=a,g=f,c=2,n=s
भक्ताम् भज् pos=va,g=f,c=2,n=s,f=part
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
त्यजति त्यज् pos=v,p=3,n=s,l=lat
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s