Original

दीर्घासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः ।निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः ॥ २२ ॥

Segmented

दीर्घ-असि-पट्टिश-धरैः हेम-वर्ण-अम्बर-आवृतैः निर्दग्धम् तद् बलम् सर्वम् प्रदीप्तैः इव पावकैः

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
असि असि pos=n,comp=y
पट्टिश पट्टिश pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
आवृतैः आवृ pos=va,g=m,c=3,n=p,f=part
निर्दग्धम् निर्दह् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रदीप्तैः प्रदीप् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पावकैः पावक pos=n,g=m,c=3,n=p