Original

तैरासीत्संवृता भूमिः शकैर्यवनमिश्रितैः ।प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसंनिभैः ॥ २१ ॥

Segmented

तैः आसीत् संवृता भूमिः शकैः यवन-मिश्रितैः प्रभावद्भिः महा-वीर्यैः हेम-किञ्जल्क-संनिभैः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
संवृता संवृ pos=va,g=f,c=1,n=s,f=part
भूमिः भूमि pos=n,g=f,c=1,n=s
शकैः शक pos=n,g=m,c=3,n=p
यवन यवन pos=n,comp=y
मिश्रितैः मिश्रय् pos=va,g=m,c=3,n=p,f=part
प्रभावद्भिः प्रभावत् pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
वीर्यैः वीर्य pos=n,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
किञ्जल्क किञ्जल्क pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p