Original

विश्वामित्रार्दितान्दृष्ट्वा पह्लवाञ्शतशस्तदा ।भूय एवासृजद्घोराञ्शकान्यवनमिश्रितान् ॥ २० ॥

Segmented

विश्वामित्र-अर्दितान् दृष्ट्वा पह्लवाञ् शतशस् तदा भूय एव असृजत् घोराञ् शकान् यवन-मिश्रितान्

Analysis

Word Lemma Parse
विश्वामित्र विश्वामित्र pos=n,comp=y
अर्दितान् अर्दय् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
पह्लवाञ् पह्लव pos=n,g=m,c=2,n=p
शतशस् शतशस् pos=i
तदा तदा pos=i
भूय भूयस् pos=i
एव एव pos=i
असृजत् सृज् pos=v,p=3,n=s,l=lan
घोराञ् घोर pos=a,g=m,c=2,n=p
शकान् शक pos=n,g=m,c=2,n=p
यवन यवन pos=n,comp=y
मिश्रितान् मिश्रय् pos=va,g=m,c=2,n=p,f=part