Original

स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः ।पह्लवान्नाशयामास शस्त्रैरुच्चावचैरपि ॥ १९ ॥

Segmented

स राजा परम-क्रुद्धः क्रोध-विस्फारय्-ईक्षणः पह्लवान् नाशयामास शस्त्रैः उच्चावचैः अपि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
क्रोध क्रोध pos=n,comp=y
विस्फारय् विस्फारय् pos=va,comp=y,f=part
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
पह्लवान् पह्लव pos=n,g=m,c=2,n=p
नाशयामास नाशय् pos=v,p=3,n=s,l=lit
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=n,c=3,n=p
अपि अपि pos=i