Original

तस्या हुम्भारवोत्सृष्टाः पह्लवाः शतशो नृप ।नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः ॥ १८ ॥

Segmented

तस्या हुम्भा-रव-उत्सृष्टाः पह्लवाः शतशो नृप नाशयन्ति बलम् सर्वम् विश्वामित्रस्य पश्यतः

Analysis

Word Lemma Parse
तस्या तद् pos=n,g=f,c=6,n=s
हुम्भा हुम्भा pos=n,comp=y
रव रव pos=n,comp=y
उत्सृष्टाः उत्सृज् pos=va,g=m,c=1,n=p,f=part
पह्लवाः पह्लव pos=n,g=m,c=1,n=p
शतशो शतशस् pos=i
नृप नृप pos=n,g=m,c=8,n=s
नाशयन्ति नाशय् pos=v,p=3,n=p,l=lat
बलम् बल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part