Original

इत्युक्तस्तु तया राम वसिष्ठः सुमहायशाः ।सृजस्वेति तदोवाच बलं परबलारुजम् ॥ १७ ॥

Segmented

इत्य् उक्तस् तु तया राम वसिष्ठः सु महा-यशाः सृजस्व इति तदा उवाच बलम् पर-बलाः रुजम्

Analysis

Word Lemma Parse
इत्य् इति pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तया तद् pos=n,g=f,c=3,n=s
राम राम pos=n,g=m,c=8,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
सृजस्व सृज् pos=v,p=2,n=s,l=lot
इति इति pos=i
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=2,n=s
पर पर pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
रुजम् रुजा pos=n,g=n,c=1,n=s