Original

नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसंभृताम् ।तस्य दर्पं बलं यत्तन्नाशयामि दुरात्मनः ॥ १६ ॥

Segmented

नियुङ्क्ष्व माम् महा-तेजस् त्वद्-ब्रह्म-बल-संभृताम् तस्य दर्पम् बलम् यत् तन् नाशयामि दुरात्मनः

Analysis

Word Lemma Parse
नियुङ्क्ष्व नियुज् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
ब्रह्म ब्रह्मन् pos=n,comp=y
बल बल pos=n,comp=y
संभृताम् सम्भृ pos=va,g=f,c=2,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
तन् तद् pos=n,g=n,c=2,n=s
नाशयामि नाशय् pos=v,p=1,n=s,l=lat
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s