Original

अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः ।विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् ॥ १५ ॥

Segmented

अप्रमेय-बलम् तुभ्यम् न त्वया बलवत्तरः विश्वामित्रो महा-वीर्यः तेजस् तव दुरासदम्

Analysis

Word Lemma Parse
अप्रमेय अप्रमेय pos=a,comp=y
बलम् बल pos=n,g=n,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
बलवत्तरः बलवत्तर pos=a,g=m,c=1,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
तेजस् तेजस् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
दुरासदम् दुरासद pos=a,g=n,c=1,n=s