Original

एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत् ।वचनं वचनज्ञा सा ब्रह्मर्षिममितप्रभम् ॥ १३ ॥

Segmented

एवम् उक्ता वसिष्ठेन प्रत्युवाच विनीत-वत् वचनम् वचन-ज्ञा सा ब्रह्मर्षिम् अमित-प्रभम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
वचन वचन pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
ब्रह्मर्षिम् ब्रह्मर्षि pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s