Original

इयमक्षौहिणीपूर्णा सवाजिरथसंकुला ।हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥ १२ ॥

Segmented

इयम् अक्षौहिणी-पूर्णा स वाजि-रथ-संकुला हस्ति-ध्वज-समाकीर्णा तेन असौ बलवत्तरः

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
अक्षौहिणी अक्षौहिणी pos=n,comp=y
पूर्णा पृ pos=va,g=f,c=1,n=s,f=part
pos=i
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
संकुला संकुल pos=a,g=f,c=1,n=s
हस्ति हस्तिन् pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
समाकीर्णा समाकृ pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
असौ अदस् pos=n,g=m,c=1,n=s
बलवत्तरः बलवत्तर pos=a,g=m,c=1,n=s