Original

न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः ।बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥ ११ ॥

Segmented

न हि तुल्यम् बलम् मह्यम् राजा त्व् अद्य विशेषतः बली राजा क्षत्रियः च पृथिव्याः पतिः एव च

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्व् तु pos=i
अद्य अद्य pos=i
विशेषतः विशेषतः pos=i
बली बलिन् pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
pos=i
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i