Original

न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया ।एष त्वां नयते राजा बलान्मत्तो महाबलः ॥ १० ॥

Segmented

न त्वाम् त्यजामि शबले न अपि मे ऽपकृतम् त्वया एष त्वाम् नयते राजा बलान् मत्तो महा-बलः

Analysis

Word Lemma Parse
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
त्यजामि त्यज् pos=v,p=1,n=s,l=lat
शबले शबला pos=n,g=f,c=8,n=s
pos=i
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
ऽपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
नयते नी pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
बलान् बल pos=n,g=n,c=5,n=s
मत्तो मद् pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s