Original

कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः ।तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ॥ १ ॥

Segmented

कामधेनुम् वसिष्ठो ऽपि यदा न त्यजते मुनिः तदा अस्य शबलाम् राम विश्वामित्रो ऽन्वकर्षत

Analysis

Word Lemma Parse
कामधेनुम् कामधेनु pos=n,g=f,c=2,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
यदा यदा pos=i
pos=i
त्यजते त्यज् pos=v,p=3,n=s,l=lat
मुनिः मुनि pos=n,g=m,c=1,n=s
तदा तदा pos=i
अस्य इदम् pos=n,g=n,c=6,n=s
शबलाम् शबला pos=n,g=f,c=2,n=s
राम राम pos=n,g=m,c=8,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽन्वकर्षत अनुकृष् pos=v,p=3,n=s,l=lan