Original

पूजितोऽहं त्वया ब्रह्मन्पूजार्हेण सुसत्कृतः ।श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद ॥ ८ ॥

Segmented

पूजितो ऽहम् त्वया ब्रह्मन् पूजा-अर्हेन सु सत्कृतः श्रूयताम् अभिधास्यामि वाक्यम् वाक्य-विशारदैः

Analysis

Word Lemma Parse
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पूजा पूजा pos=n,comp=y
अर्हेन अर्ह pos=a,g=m,c=3,n=s
सु सु pos=i
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
अभिधास्यामि अभिधा pos=v,p=1,n=s,l=lrt
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वाक्य वाक्य pos=n,comp=y
विशारदैः विशारद pos=a,g=m,c=8,n=s