Original

सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा ।युक्तः परेण हर्षेण वसिष्ठमिदमब्रवीत् ॥ ७ ॥

Segmented

स अमात्यः मन्त्रि-सहितः स भृत्यः पूजितस् तदा युक्तः परेण हर्षेण वसिष्ठम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
मन्त्रि मन्त्रिन् pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
pos=i
भृत्यः भृत्य pos=n,g=m,c=1,n=s
पूजितस् पूजय् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
परेण पर pos=n,g=m,c=3,n=s
हर्षेण हर्ष pos=n,g=m,c=3,n=s
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan