Original

विश्वामित्रोऽपि राजर्षिर्हृष्टपुष्टस्तदाभवत् ।सान्तः पुरवरो राजा सब्राह्मणपुरोहितः ॥ ६ ॥

Segmented

विश्वामित्रो ऽपि राजर्षिः हृष्ट-पुष्टः तदा अभवत् स अन्तःपुर-वरः राजा स ब्राह्मण-पुरोहितः

Analysis

Word Lemma Parse
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
पुष्टः पुष् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
अन्तःपुर अन्तःपुर pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s