Original

सर्वमासीत्सुसंतुष्टं हृष्टपुष्टजनाकुलम् ।विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम् ॥ ५ ॥

Segmented

सर्वम् आसीत् सु संतुष्टम् हृष्ट-पुः-जन-आकुलम् विश्वामित्र-बलम् राम वसिष्ठेन अभितर्पितम्

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
संतुष्टम् संतुष् pos=va,g=n,c=1,n=s,f=part
हृष्ट हृष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=1,n=s
विश्वामित्र विश्वामित्र pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
अभितर्पितम् अभितर्पय् pos=va,g=n,c=1,n=s,f=part