Original

नानास्वादुरसानां च षाडवानां तथैव च ।भाजनानि सुपूर्णानि गौडानि च सहस्रशः ॥ ४ ॥

Segmented

नाना स्वादु-रसानाम् च षाडवानाम् तथा एव च भाजनानि सु पूर्णानि गौडानि च सहस्रशः

Analysis

Word Lemma Parse
नाना नाना pos=i
स्वादु स्वादु pos=a,comp=y
रसानाम् रस pos=n,g=m,c=6,n=p
pos=i
षाडवानाम् षाडव pos=n,g=m,c=6,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
भाजनानि भाजन pos=n,g=n,c=1,n=p
सु सु pos=i
पूर्णानि पृ pos=va,g=n,c=1,n=p,f=part
गौडानि गौड pos=n,g=n,c=1,n=p
pos=i
सहस्रशः सहस्रशस् pos=i