Original

उष्णाढ्यस्यौदनस्यापि राशयः पर्वतोपमाः ।मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च ॥ ३ ॥

Segmented

उष्ण-आढ्यस्य ओदनस्य अपि राशयः पर्वत-उपमाः मृष्ट-अन्नानि च सूपाः च दधि-कुल्याः तथा एव च

Analysis

Word Lemma Parse
उष्ण उष्ण pos=a,comp=y
आढ्यस्य आढ्य pos=a,g=m,c=6,n=s
ओदनस्य ओदन pos=n,g=m,c=6,n=s
अपि अपि pos=i
राशयः राशि pos=n,g=m,c=1,n=p
पर्वत पर्वत pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
मृष्ट मृज् pos=va,comp=y,f=part
अन्नानि अन्न pos=n,g=n,c=1,n=p
pos=i
सूपाः सूप pos=n,g=m,c=1,n=p
pos=i
दधि दधि pos=n,comp=y
कुल्याः कुल्या pos=n,g=f,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i