Original

अदोमूलाः क्रियाः सर्वा मम राजन्न संशयः ।बहूनां किं प्रलापेन न दास्ये कामदोहिनीम् ॥ २४ ॥

Segmented

अदोमूलाः क्रियाः सर्वा मम राजन् न संशयः बहूनाम् किम् प्रलापेन न दास्ये कामदोहिनीम्

Analysis

Word Lemma Parse
अदोमूलाः अदोमूल pos=a,g=f,c=1,n=p
क्रियाः क्रिया pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
बहूनाम् बहु pos=a,g=n,c=6,n=p
किम् pos=n,g=n,c=1,n=s
प्रलापेन प्रलाप pos=n,g=m,c=3,n=s
pos=i
दास्ये दा pos=v,p=1,n=s,l=lrt
कामदोहिनीम् कामदोहिनी pos=n,g=f,c=2,n=s