Original

दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः ।एतदेव हि मे राजन्विविधाश्च क्रियास्तथा ॥ २३ ॥

Segmented

दर्शः च पूर्णमासः च यज्ञाः च एव आप्त-दक्षिणाः एतद् एव हि मे राजन् विविधाः च क्रियास् तथा

Analysis

Word Lemma Parse
दर्शः दर्श pos=n,g=m,c=1,n=s
pos=i
पूर्णमासः पूर्णमास pos=n,g=m,c=1,n=s
pos=i
यज्ञाः यज्ञ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
आप्त आप् pos=va,comp=y,f=part
दक्षिणाः दक्षिणा pos=n,g=m,c=1,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विविधाः विविध pos=a,g=f,c=1,n=p
pos=i
क्रियास् क्रिया pos=n,g=f,c=1,n=p
तथा तथा pos=i